I
DHКTARФЫЕRA UVФCA
1. Dharmakûetre Kurukûetre samayetô yuyutsavað |
mômakôð Pôòâavôñ caiva kim akurvata Saüjaya ||
SAЬJAYA UVФCA
2. dêûåvô tu PôòâavônØkaü vyãâhaü Duryodhanas tadô |
ôcôryam upasaügamya rôjô vacanam abravØt ||
3. pañyaitôü Pôòâuputrôòôm ôcôrya mahatØü camãm |
vyãâhôü Drupadaputreòa tava ñiûyeòa dhØmatô ||
4. atra ñãrô maheûvôsô BhØmôrjunasamô yudhi |
Yuyudhôno Virôåañ ca Drupadañ ca mahôrathað ||
5. Dhêûåaketuñ Cekitônað Kôñirôjañ ca vØryavôn |
Purujit Kuntibhojañ ca Ñaibyañ ca narapuügavað ||
6. Yudhômanyuñ ca vikrônta Uttamaujôñ ca vØryavôn |
Saubhadro Draupadeyôñ ca sarva eva mahôrathôð ||
7. asmôkaü tu viñiûåô ye tôn nibodha dvijottama |
nôyakô mama sainyasya saüjèôrthaü tôn bravØmi te ||
8. bhavôn BhØûmañ ca Karòañ ca Kêpañ ca samitiüjayað |
Añvatthômô Vikaròañ ca Saumadattis tathaiva ca ||
9. anye ca bahavað ñãrô madarthe tyaktajØvitôð |
nônôñastra praharaòôð sarve yuddhaviñôradôð ||
10. aparyôptaü tad asmôkaü balaü BhØûmôbhirakûitam |
paryôptaü tv idam eteûôü balaü BhØmôbhirakûitam ||
11. ayaneûu ca sarveûu yathôbhôgam avasthitôð |
BhØûmam evôbhirakûantu bhavantað sarva eva hi ||
12. tasya saüjanayan harûaü Kuruvêddhað pitômahað |
siühanôdaü vinadyoccaið ñaþkhaü dadhmau pratôpavôn ||
13. tatað ñaþkhôñ ca bheryañ ca paòavônakagomukhôð |
sahasaivôbhyahanyanta sa ñabdas tumulo 'bhavat ||
14. tatað ñvetair hayair yukte mahati syandane sthitau |
Môdhavað Pôòâavañ caiva divyau ñaþkhau pradadhmatuð ||
15. Pôècajanyaü HêûØkeño Devadattaü Dhanaüjayað |
Pauòâraü dadhmau mahôñaþkhaü bhØmakarmô Vêkodarað ||
16. Anantavijayaü rôjô KuntØputro Yudhiûåhirað |
Nakulað Sahadevañ ca Sughoûamaòipuûpakau ||
17. Kôñyañ ca parameûvôsað ÑikhaòâØ ca mahôrathað |
Dhêûåadyumno Virôåañ ca Sôtyakiñ côparôjitað ||
18. Drupado Draupadeyôñ ca sarvañað pêthivØpate |
Saubhadrañ ca mahôbôhuð ñaþkhôn dadhmuð pêthak pêthak ||
19. sa ghoûo Dhôrtarôûårôòôü hêdayôni vyadôrayat |
nabhañ ca pêthivØü caiva tumulo vyanunôdayan ||
20. atha vyavasthitôn dêûåvô Dhôrtarôûårôn Kapidhvajað |
pravêtte ñastrasampôte dhanur udyamya Pôòâavað ||
21. HêûØkeñaü tadô vôkyam idam ôha mahØpate |
senayor ubhayor madhye rathaü sthôpaya me 'cyuta ||
22. yôvad etôn nirØkûe 'haü yoddhukômôn avasthitôn |
kair mayô saha yoddhavyam asmin raòasamudyame ||
23. yotsyamônôn avekûe 'haü ya ete 'tra samôgatôð |
Dhôrtarôûårasya durbuddher yuddhe priyacikØrûavað ||
24. evam ukto HêûØkeño Guâôkeñena Bhôrata |
senayor ubhayor madhye sthôpayitvô rathottamam ||
25. BhØûmadroòapramukhatað sarveûôü ca mahØkûitôm |
uvôca Pôrtha pañyaitôn samavetôn Kurãn iti ||
26. tatrôpañyat sthitôn Pôrthað pitên atha pitômahôn |
ôcôryôn môtulôn bhrôtên putrôn pautrôn sakhØüs tathô ||
27. ñvañurôn suhêdañ caiva senayor ubhayor api |
tôn samØkûya sa Kaunteyað sarvôn bandhãn avasthitôn ||
28. kêpayô parayôviûåo viûØdann idam abravØt |
dêûåvevamôü* svajanôü* Kêûòa yuyutsãü* samupasthitôm* ||
29. sØdanti mama gôtrôòi mukhaü ca pariñuûyati |
vepathuñ ca ñarØre me romaharûañ ca jôyate ||
30. GôòâØvaü sraüsate hastôt tvakcaiva paridahyate |
na ca ñaknomy avasthôtuü bhramatØva ca me manað ||
31. nimittôni ca pañyômi viparØtôni Keñava |
na ca ñreyo 'nupañyômi hatvô svajanam ôhave ||
32. na kôþkûe vijayaü Kêûòa na ca rôjyaü sukhôni ca |
kiü no rôjyona Govinda kiü bhogair jØvitena vô ||
33. yeûôm arthe kôþkûitaü no rôjyaü bhogôð sukhôni ca |
ta ime 'vasthitô yuddhe prôòôüs tyaktvô dhanôni ca ||
34. ôcôryôð pitarað putrôs tathaiva ca pitômahôð |
môtulôð ñvañurôð pautrôð syôlôð saübandhinas tathô ||
35. etôn na hantum icchômi ghnato 'pi Madhusãdana |
api trailokyarôjyasya hetoð kiü nu mahØkête ||
36. nihatya Dhôrtarôûårôn nað kô prØtið syôj Janôrdana |
pôpam evôñrayed asmôn hatvaitôn ôtatôyinað ||
37. tasmôn nôrhô vayaü hantuü Dhôrtarôûårôn svabôndhavôn* |
svajanaü hi kathaü hatvô sukhinað syôma Môdhava ||
38. yady apy ete na pañyanti lobhopahatacetasað |
kulakûayakêtaü doûaü mitradrohe ca pôtakam ||
39. kathaü na jèeyam asmôbhið pôpôd asmôn nivartitum |
kulakûayakêtaü doûaü prapañyadbhir Janôrdana ||
40. kulakûaye praòañyanti kuladharmôð sanôtanôð |
dharme naûåe kulaü kêtsnaü adharmo 'bhibhavaty uta ||
41. adharmôbhibhavôt Kêûòa praduûyanti kulastriyað |
strØûu duûåôsu Vôrûòeya jôyate varòasaükarað ||
42. saükaro narakôyaiva kulaghnônôü kulasya ca |
patanti pitaro hy eûôü luptapiòâodakakriyôð ||
43. doûair etaið kulaghnônôü varòasaükarakôrakaið |
utsôdyante jôtidharmôð kuladharmôñ ca ñôñvatôð ||
44. utsannakuladharmôòôü manuûyôòôü Janôrdana |
narake niyataü vôso bhavatØty anuñuñruma ||
45. aho bata mahatpôpaü kartuü vyavasitô vayam |
yad rôjyasukhalobhena hantuü svajanaü udyatôð ||
46. yadi môm apratØkôram añastraü ñastrapôòayað |
Dhôrtarôûårô raòe hanyus tan me kûemataraü bhavet ||
SAЬJAYA UVФCA
47. evam uktvôrjunað saükhye rathopastha upôviñat |
visêjya sañaraü côpaü ñokasaüvignamônasað ||